Declension table of ?dhaṇanīya

Deva

NeuterSingularDualPlural
Nominativedhaṇanīyam dhaṇanīye dhaṇanīyāni
Vocativedhaṇanīya dhaṇanīye dhaṇanīyāni
Accusativedhaṇanīyam dhaṇanīye dhaṇanīyāni
Instrumentaldhaṇanīyena dhaṇanīyābhyām dhaṇanīyaiḥ
Dativedhaṇanīyāya dhaṇanīyābhyām dhaṇanīyebhyaḥ
Ablativedhaṇanīyāt dhaṇanīyābhyām dhaṇanīyebhyaḥ
Genitivedhaṇanīyasya dhaṇanīyayoḥ dhaṇanīyānām
Locativedhaṇanīye dhaṇanīyayoḥ dhaṇanīyeṣu

Compound dhaṇanīya -

Adverb -dhaṇanīyam -dhaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria