Declension table of ?dadhaṇvas

Deva

NeuterSingularDualPlural
Nominativedadhaṇvat dadhaṇuṣī dadhaṇvāṃsi
Vocativedadhaṇvat dadhaṇuṣī dadhaṇvāṃsi
Accusativedadhaṇvat dadhaṇuṣī dadhaṇvāṃsi
Instrumentaldadhaṇuṣā dadhaṇvadbhyām dadhaṇvadbhiḥ
Dativedadhaṇuṣe dadhaṇvadbhyām dadhaṇvadbhyaḥ
Ablativedadhaṇuṣaḥ dadhaṇvadbhyām dadhaṇvadbhyaḥ
Genitivedadhaṇuṣaḥ dadhaṇuṣoḥ dadhaṇuṣām
Locativedadhaṇuṣi dadhaṇuṣoḥ dadhaṇvatsu

Compound dadhaṇvat -

Adverb -dadhaṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria