Declension table of ?dhaṇitavya

Deva

NeuterSingularDualPlural
Nominativedhaṇitavyam dhaṇitavye dhaṇitavyāni
Vocativedhaṇitavya dhaṇitavye dhaṇitavyāni
Accusativedhaṇitavyam dhaṇitavye dhaṇitavyāni
Instrumentaldhaṇitavyena dhaṇitavyābhyām dhaṇitavyaiḥ
Dativedhaṇitavyāya dhaṇitavyābhyām dhaṇitavyebhyaḥ
Ablativedhaṇitavyāt dhaṇitavyābhyām dhaṇitavyebhyaḥ
Genitivedhaṇitavyasya dhaṇitavyayoḥ dhaṇitavyānām
Locativedhaṇitavye dhaṇitavyayoḥ dhaṇitavyeṣu

Compound dhaṇitavya -

Adverb -dhaṇitavyam -dhaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria