Declension table of ?dhaṇtavat

Deva

MasculineSingularDualPlural
Nominativedhaṇtavān dhaṇtavantau dhaṇtavantaḥ
Vocativedhaṇtavan dhaṇtavantau dhaṇtavantaḥ
Accusativedhaṇtavantam dhaṇtavantau dhaṇtavataḥ
Instrumentaldhaṇtavatā dhaṇtavadbhyām dhaṇtavadbhiḥ
Dativedhaṇtavate dhaṇtavadbhyām dhaṇtavadbhyaḥ
Ablativedhaṇtavataḥ dhaṇtavadbhyām dhaṇtavadbhyaḥ
Genitivedhaṇtavataḥ dhaṇtavatoḥ dhaṇtavatām
Locativedhaṇtavati dhaṇtavatoḥ dhaṇtavatsu

Compound dhaṇtavat -

Adverb -dhaṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria