Declension table of ?dadhaṇuṣī

Deva

FeminineSingularDualPlural
Nominativedadhaṇuṣī dadhaṇuṣyau dadhaṇuṣyaḥ
Vocativedadhaṇuṣi dadhaṇuṣyau dadhaṇuṣyaḥ
Accusativedadhaṇuṣīm dadhaṇuṣyau dadhaṇuṣīḥ
Instrumentaldadhaṇuṣyā dadhaṇuṣībhyām dadhaṇuṣībhiḥ
Dativedadhaṇuṣyai dadhaṇuṣībhyām dadhaṇuṣībhyaḥ
Ablativedadhaṇuṣyāḥ dadhaṇuṣībhyām dadhaṇuṣībhyaḥ
Genitivedadhaṇuṣyāḥ dadhaṇuṣyoḥ dadhaṇuṣīṇām
Locativedadhaṇuṣyām dadhaṇuṣyoḥ dadhaṇuṣīṣu

Compound dadhaṇuṣi - dadhaṇuṣī -

Adverb -dadhaṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria