Declension table of ?dhaṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhaṇiṣyamāṇam dhaṇiṣyamāṇe dhaṇiṣyamāṇāni
Vocativedhaṇiṣyamāṇa dhaṇiṣyamāṇe dhaṇiṣyamāṇāni
Accusativedhaṇiṣyamāṇam dhaṇiṣyamāṇe dhaṇiṣyamāṇāni
Instrumentaldhaṇiṣyamāṇena dhaṇiṣyamāṇābhyām dhaṇiṣyamāṇaiḥ
Dativedhaṇiṣyamāṇāya dhaṇiṣyamāṇābhyām dhaṇiṣyamāṇebhyaḥ
Ablativedhaṇiṣyamāṇāt dhaṇiṣyamāṇābhyām dhaṇiṣyamāṇebhyaḥ
Genitivedhaṇiṣyamāṇasya dhaṇiṣyamāṇayoḥ dhaṇiṣyamāṇānām
Locativedhaṇiṣyamāṇe dhaṇiṣyamāṇayoḥ dhaṇiṣyamāṇeṣu

Compound dhaṇiṣyamāṇa -

Adverb -dhaṇiṣyamāṇam -dhaṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria