Conjugation tables of ślakṣṇa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstślakṣṇayāmi ślakṣṇayāvaḥ ślakṣṇayāmaḥ
Secondślakṣṇayasi ślakṣṇayathaḥ ślakṣṇayatha
Thirdślakṣṇayati ślakṣṇayataḥ ślakṣṇayanti


PassiveSingularDualPlural
Firstślakṣṇye ślakṣṇyāvahe ślakṣṇyāmahe
Secondślakṣṇyase ślakṣṇyethe ślakṣṇyadhve
Thirdślakṣṇyate ślakṣṇyete ślakṣṇyante


Imperfect

ActiveSingularDualPlural
Firstaślakṣṇayam aślakṣṇayāva aślakṣṇayāma
Secondaślakṣṇayaḥ aślakṣṇayatam aślakṣṇayata
Thirdaślakṣṇayat aślakṣṇayatām aślakṣṇayan


PassiveSingularDualPlural
Firstaślakṣṇye aślakṣṇyāvahi aślakṣṇyāmahi
Secondaślakṣṇyathāḥ aślakṣṇyethām aślakṣṇyadhvam
Thirdaślakṣṇyata aślakṣṇyetām aślakṣṇyanta


Optative

ActiveSingularDualPlural
Firstślakṣṇayeyam ślakṣṇayeva ślakṣṇayema
Secondślakṣṇayeḥ ślakṣṇayetam ślakṣṇayeta
Thirdślakṣṇayet ślakṣṇayetām ślakṣṇayeyuḥ


PassiveSingularDualPlural
Firstślakṣṇyeya ślakṣṇyevahi ślakṣṇyemahi
Secondślakṣṇyethāḥ ślakṣṇyeyāthām ślakṣṇyedhvam
Thirdślakṣṇyeta ślakṣṇyeyātām ślakṣṇyeran


Imperative

ActiveSingularDualPlural
Firstślakṣṇayāni ślakṣṇayāva ślakṣṇayāma
Secondślakṣṇaya ślakṣṇayatam ślakṣṇayata
Thirdślakṣṇayatu ślakṣṇayatām ślakṣṇayantu


PassiveSingularDualPlural
Firstślakṣṇyai ślakṣṇyāvahai ślakṣṇyāmahai
Secondślakṣṇyasva ślakṣṇyethām ślakṣṇyadhvam
Thirdślakṣṇyatām ślakṣṇyetām ślakṣṇyantām


Future

ActiveSingularDualPlural
Firstślakṣṇayiṣyāmi ślakṣṇayiṣyāvaḥ ślakṣṇayiṣyāmaḥ
Secondślakṣṇayiṣyasi ślakṣṇayiṣyathaḥ ślakṣṇayiṣyatha
Thirdślakṣṇayiṣyati ślakṣṇayiṣyataḥ ślakṣṇayiṣyanti


MiddleSingularDualPlural
Firstślakṣṇayiṣye ślakṣṇayiṣyāvahe ślakṣṇayiṣyāmahe
Secondślakṣṇayiṣyase ślakṣṇayiṣyethe ślakṣṇayiṣyadhve
Thirdślakṣṇayiṣyate ślakṣṇayiṣyete ślakṣṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstślakṣṇayitāsmi ślakṣṇayitāsvaḥ ślakṣṇayitāsmaḥ
Secondślakṣṇayitāsi ślakṣṇayitāsthaḥ ślakṣṇayitāstha
Thirdślakṣṇayitā ślakṣṇayitārau ślakṣṇayitāraḥ

Participles

Past Passive Participle
ślakṣṇita m. n. ślakṣṇitā f.

Past Active Participle
ślakṣṇitavat m. n. ślakṣṇitavatī f.

Present Active Participle
ślakṣṇayat m. n. ślakṣṇayantī f.

Present Passive Participle
ślakṣṇyamāna m. n. ślakṣṇyamānā f.

Future Active Participle
ślakṣṇayiṣyat m. n. ślakṣṇayiṣyantī f.

Future Middle Participle
ślakṣṇayiṣyamāṇa m. n. ślakṣṇayiṣyamāṇā f.

Future Passive Participle
ślakṣṇayitavya m. n. ślakṣṇayitavyā f.

Future Passive Participle
ślakṣṇya m. n. ślakṣṇyā f.

Future Passive Participle
ślakṣṇanīya m. n. ślakṣṇanīyā f.

Indeclinable forms

Infinitive
ślakṣṇayitum

Absolutive
ślakṣṇayitvā

Periphrastic Perfect
ślakṣṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria