Declension table of ?ślakṣṇyamāna

Deva

NeuterSingularDualPlural
Nominativeślakṣṇyamānam ślakṣṇyamāne ślakṣṇyamānāni
Vocativeślakṣṇyamāna ślakṣṇyamāne ślakṣṇyamānāni
Accusativeślakṣṇyamānam ślakṣṇyamāne ślakṣṇyamānāni
Instrumentalślakṣṇyamānena ślakṣṇyamānābhyām ślakṣṇyamānaiḥ
Dativeślakṣṇyamānāya ślakṣṇyamānābhyām ślakṣṇyamānebhyaḥ
Ablativeślakṣṇyamānāt ślakṣṇyamānābhyām ślakṣṇyamānebhyaḥ
Genitiveślakṣṇyamānasya ślakṣṇyamānayoḥ ślakṣṇyamānānām
Locativeślakṣṇyamāne ślakṣṇyamānayoḥ ślakṣṇyamāneṣu

Compound ślakṣṇyamāna -

Adverb -ślakṣṇyamānam -ślakṣṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria