Declension table of ?ślakṣṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativeślakṣṇayiṣyan ślakṣṇayiṣyantau ślakṣṇayiṣyantaḥ
Vocativeślakṣṇayiṣyan ślakṣṇayiṣyantau ślakṣṇayiṣyantaḥ
Accusativeślakṣṇayiṣyantam ślakṣṇayiṣyantau ślakṣṇayiṣyataḥ
Instrumentalślakṣṇayiṣyatā ślakṣṇayiṣyadbhyām ślakṣṇayiṣyadbhiḥ
Dativeślakṣṇayiṣyate ślakṣṇayiṣyadbhyām ślakṣṇayiṣyadbhyaḥ
Ablativeślakṣṇayiṣyataḥ ślakṣṇayiṣyadbhyām ślakṣṇayiṣyadbhyaḥ
Genitiveślakṣṇayiṣyataḥ ślakṣṇayiṣyatoḥ ślakṣṇayiṣyatām
Locativeślakṣṇayiṣyati ślakṣṇayiṣyatoḥ ślakṣṇayiṣyatsu

Compound ślakṣṇayiṣyat -

Adverb -ślakṣṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria