Declension table of ?ślakṣṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativeślakṣṇayiṣyat ślakṣṇayiṣyantī ślakṣṇayiṣyatī ślakṣṇayiṣyanti
Vocativeślakṣṇayiṣyat ślakṣṇayiṣyantī ślakṣṇayiṣyatī ślakṣṇayiṣyanti
Accusativeślakṣṇayiṣyat ślakṣṇayiṣyantī ślakṣṇayiṣyatī ślakṣṇayiṣyanti
Instrumentalślakṣṇayiṣyatā ślakṣṇayiṣyadbhyām ślakṣṇayiṣyadbhiḥ
Dativeślakṣṇayiṣyate ślakṣṇayiṣyadbhyām ślakṣṇayiṣyadbhyaḥ
Ablativeślakṣṇayiṣyataḥ ślakṣṇayiṣyadbhyām ślakṣṇayiṣyadbhyaḥ
Genitiveślakṣṇayiṣyataḥ ślakṣṇayiṣyatoḥ ślakṣṇayiṣyatām
Locativeślakṣṇayiṣyati ślakṣṇayiṣyatoḥ ślakṣṇayiṣyatsu

Adverb -ślakṣṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria