Declension table of ?ślakṣṇayat

Deva

NeuterSingularDualPlural
Nominativeślakṣṇayat ślakṣṇayantī ślakṣṇayatī ślakṣṇayanti
Vocativeślakṣṇayat ślakṣṇayantī ślakṣṇayatī ślakṣṇayanti
Accusativeślakṣṇayat ślakṣṇayantī ślakṣṇayatī ślakṣṇayanti
Instrumentalślakṣṇayatā ślakṣṇayadbhyām ślakṣṇayadbhiḥ
Dativeślakṣṇayate ślakṣṇayadbhyām ślakṣṇayadbhyaḥ
Ablativeślakṣṇayataḥ ślakṣṇayadbhyām ślakṣṇayadbhyaḥ
Genitiveślakṣṇayataḥ ślakṣṇayatoḥ ślakṣṇayatām
Locativeślakṣṇayati ślakṣṇayatoḥ ślakṣṇayatsu

Adverb -ślakṣṇayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria