Declension table of ?ślakṣṇitavat

Deva

MasculineSingularDualPlural
Nominativeślakṣṇitavān ślakṣṇitavantau ślakṣṇitavantaḥ
Vocativeślakṣṇitavan ślakṣṇitavantau ślakṣṇitavantaḥ
Accusativeślakṣṇitavantam ślakṣṇitavantau ślakṣṇitavataḥ
Instrumentalślakṣṇitavatā ślakṣṇitavadbhyām ślakṣṇitavadbhiḥ
Dativeślakṣṇitavate ślakṣṇitavadbhyām ślakṣṇitavadbhyaḥ
Ablativeślakṣṇitavataḥ ślakṣṇitavadbhyām ślakṣṇitavadbhyaḥ
Genitiveślakṣṇitavataḥ ślakṣṇitavatoḥ ślakṣṇitavatām
Locativeślakṣṇitavati ślakṣṇitavatoḥ ślakṣṇitavatsu

Compound ślakṣṇitavat -

Adverb -ślakṣṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria