Declension table of ?ślakṣṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeślakṣṇayiṣyamāṇaḥ ślakṣṇayiṣyamāṇau ślakṣṇayiṣyamāṇāḥ
Vocativeślakṣṇayiṣyamāṇa ślakṣṇayiṣyamāṇau ślakṣṇayiṣyamāṇāḥ
Accusativeślakṣṇayiṣyamāṇam ślakṣṇayiṣyamāṇau ślakṣṇayiṣyamāṇān
Instrumentalślakṣṇayiṣyamāṇena ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇaiḥ ślakṣṇayiṣyamāṇebhiḥ
Dativeślakṣṇayiṣyamāṇāya ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇebhyaḥ
Ablativeślakṣṇayiṣyamāṇāt ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇebhyaḥ
Genitiveślakṣṇayiṣyamāṇasya ślakṣṇayiṣyamāṇayoḥ ślakṣṇayiṣyamāṇānām
Locativeślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇayoḥ ślakṣṇayiṣyamāṇeṣu

Compound ślakṣṇayiṣyamāṇa -

Adverb -ślakṣṇayiṣyamāṇam -ślakṣṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria