Declension table of ?ślakṣṇayitavya

Deva

MasculineSingularDualPlural
Nominativeślakṣṇayitavyaḥ ślakṣṇayitavyau ślakṣṇayitavyāḥ
Vocativeślakṣṇayitavya ślakṣṇayitavyau ślakṣṇayitavyāḥ
Accusativeślakṣṇayitavyam ślakṣṇayitavyau ślakṣṇayitavyān
Instrumentalślakṣṇayitavyena ślakṣṇayitavyābhyām ślakṣṇayitavyaiḥ ślakṣṇayitavyebhiḥ
Dativeślakṣṇayitavyāya ślakṣṇayitavyābhyām ślakṣṇayitavyebhyaḥ
Ablativeślakṣṇayitavyāt ślakṣṇayitavyābhyām ślakṣṇayitavyebhyaḥ
Genitiveślakṣṇayitavyasya ślakṣṇayitavyayoḥ ślakṣṇayitavyānām
Locativeślakṣṇayitavye ślakṣṇayitavyayoḥ ślakṣṇayitavyeṣu

Compound ślakṣṇayitavya -

Adverb -ślakṣṇayitavyam -ślakṣṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria