Declension table of ?ślakṣṇayantī

Deva

FeminineSingularDualPlural
Nominativeślakṣṇayantī ślakṣṇayantyau ślakṣṇayantyaḥ
Vocativeślakṣṇayanti ślakṣṇayantyau ślakṣṇayantyaḥ
Accusativeślakṣṇayantīm ślakṣṇayantyau ślakṣṇayantīḥ
Instrumentalślakṣṇayantyā ślakṣṇayantībhyām ślakṣṇayantībhiḥ
Dativeślakṣṇayantyai ślakṣṇayantībhyām ślakṣṇayantībhyaḥ
Ablativeślakṣṇayantyāḥ ślakṣṇayantībhyām ślakṣṇayantībhyaḥ
Genitiveślakṣṇayantyāḥ ślakṣṇayantyoḥ ślakṣṇayantīnām
Locativeślakṣṇayantyām ślakṣṇayantyoḥ ślakṣṇayantīṣu

Compound ślakṣṇayanti - ślakṣṇayantī -

Adverb -ślakṣṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria