Declension table of ?ślakṣṇitavat

Deva

NeuterSingularDualPlural
Nominativeślakṣṇitavat ślakṣṇitavantī ślakṣṇitavatī ślakṣṇitavanti
Vocativeślakṣṇitavat ślakṣṇitavantī ślakṣṇitavatī ślakṣṇitavanti
Accusativeślakṣṇitavat ślakṣṇitavantī ślakṣṇitavatī ślakṣṇitavanti
Instrumentalślakṣṇitavatā ślakṣṇitavadbhyām ślakṣṇitavadbhiḥ
Dativeślakṣṇitavate ślakṣṇitavadbhyām ślakṣṇitavadbhyaḥ
Ablativeślakṣṇitavataḥ ślakṣṇitavadbhyām ślakṣṇitavadbhyaḥ
Genitiveślakṣṇitavataḥ ślakṣṇitavatoḥ ślakṣṇitavatām
Locativeślakṣṇitavati ślakṣṇitavatoḥ ślakṣṇitavatsu

Adverb -ślakṣṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria