तिङन्तावली श्लक्ष्ण

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्लक्ष्णयति श्लक्ष्णयतः श्लक्ष्णयन्ति
मध्यमश्लक्ष्णयसि श्लक्ष्णयथः श्लक्ष्णयथ
उत्तमश्लक्ष्णयामि श्लक्ष्णयावः श्लक्ष्णयामः


कर्मणिएकद्विबहु
प्रथमश्लक्ष्ण्यते श्लक्ष्ण्येते श्लक्ष्ण्यन्ते
मध्यमश्लक्ष्ण्यसे श्लक्ष्ण्येथे श्लक्ष्ण्यध्वे
उत्तमश्लक्ष्ण्ये श्लक्ष्ण्यावहे श्लक्ष्ण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्लक्ष्णयत् अश्लक्ष्णयताम् अश्लक्ष्णयन्
मध्यमअश्लक्ष्णयः अश्लक्ष्णयतम् अश्लक्ष्णयत
उत्तमअश्लक्ष्णयम् अश्लक्ष्णयाव अश्लक्ष्णयाम


कर्मणिएकद्विबहु
प्रथमअश्लक्ष्ण्यत अश्लक्ष्ण्येताम् अश्लक्ष्ण्यन्त
मध्यमअश्लक्ष्ण्यथाः अश्लक्ष्ण्येथाम् अश्लक्ष्ण्यध्वम्
उत्तमअश्लक्ष्ण्ये अश्लक्ष्ण्यावहि अश्लक्ष्ण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्लक्ष्णयेत् श्लक्ष्णयेताम् श्लक्ष्णयेयुः
मध्यमश्लक्ष्णयेः श्लक्ष्णयेतम् श्लक्ष्णयेत
उत्तमश्लक्ष्णयेयम् श्लक्ष्णयेव श्लक्ष्णयेम


कर्मणिएकद्विबहु
प्रथमश्लक्ष्ण्येत श्लक्ष्ण्येयाताम् श्लक्ष्ण्येरन्
मध्यमश्लक्ष्ण्येथाः श्लक्ष्ण्येयाथाम् श्लक्ष्ण्येध्वम्
उत्तमश्लक्ष्ण्येय श्लक्ष्ण्येवहि श्लक्ष्ण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्लक्ष्णयतु श्लक्ष्णयताम् श्लक्ष्णयन्तु
मध्यमश्लक्ष्णय श्लक्ष्णयतम् श्लक्ष्णयत
उत्तमश्लक्ष्णयानि श्लक्ष्णयाव श्लक्ष्णयाम


कर्मणिएकद्विबहु
प्रथमश्लक्ष्ण्यताम् श्लक्ष्ण्येताम् श्लक्ष्ण्यन्ताम्
मध्यमश्लक्ष्ण्यस्व श्लक्ष्ण्येथाम् श्लक्ष्ण्यध्वम्
उत्तमश्लक्ष्ण्यै श्लक्ष्ण्यावहै श्लक्ष्ण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्लक्ष्णयिष्यति श्लक्ष्णयिष्यतः श्लक्ष्णयिष्यन्ति
मध्यमश्लक्ष्णयिष्यसि श्लक्ष्णयिष्यथः श्लक्ष्णयिष्यथ
उत्तमश्लक्ष्णयिष्यामि श्लक्ष्णयिष्यावः श्लक्ष्णयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्लक्ष्णयिष्यते श्लक्ष्णयिष्येते श्लक्ष्णयिष्यन्ते
मध्यमश्लक्ष्णयिष्यसे श्लक्ष्णयिष्येथे श्लक्ष्णयिष्यध्वे
उत्तमश्लक्ष्णयिष्ये श्लक्ष्णयिष्यावहे श्लक्ष्णयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्लक्ष्णयिता श्लक्ष्णयितारौ श्लक्ष्णयितारः
मध्यमश्लक्ष्णयितासि श्लक्ष्णयितास्थः श्लक्ष्णयितास्थ
उत्तमश्लक्ष्णयितास्मि श्लक्ष्णयितास्वः श्लक्ष्णयितास्मः

कृदन्त

क्त
श्लक्ष्णित m. n. श्लक्ष्णिता f.

क्तवतु
श्लक्ष्णितवत् m. n. श्लक्ष्णितवती f.

शतृ
श्लक्ष्णयत् m. n. श्लक्ष्णयन्ती f.

शानच् कर्मणि
श्लक्ष्ण्यमान m. n. श्लक्ष्ण्यमाना f.

लुडादेश पर
श्लक्ष्णयिष्यत् m. n. श्लक्ष्णयिष्यन्ती f.

लुडादेश आत्म
श्लक्ष्णयिष्यमाण m. n. श्लक्ष्णयिष्यमाणा f.

तव्य
श्लक्ष्णयितव्य m. n. श्लक्ष्णयितव्या f.

यत्
श्लक्ष्ण्य m. n. श्लक्ष्ण्या f.

अनीयर्
श्लक्ष्णनीय m. n. श्लक्ष्णनीया f.

अव्यय

तुमुन्
श्लक्ष्णयितुम्

क्त्वा
श्लक्ष्णयित्वा

लिट्
श्लक्ष्णयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria