Declension table of ?ślakṣṇya

Deva

NeuterSingularDualPlural
Nominativeślakṣṇyam ślakṣṇye ślakṣṇyāni
Vocativeślakṣṇya ślakṣṇye ślakṣṇyāni
Accusativeślakṣṇyam ślakṣṇye ślakṣṇyāni
Instrumentalślakṣṇyena ślakṣṇyābhyām ślakṣṇyaiḥ
Dativeślakṣṇyāya ślakṣṇyābhyām ślakṣṇyebhyaḥ
Ablativeślakṣṇyāt ślakṣṇyābhyām ślakṣṇyebhyaḥ
Genitiveślakṣṇyasya ślakṣṇyayoḥ ślakṣṇyānām
Locativeślakṣṇye ślakṣṇyayoḥ ślakṣṇyeṣu

Compound ślakṣṇya -

Adverb -ślakṣṇyam -ślakṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria