Declension table of ?ślakṣṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeślakṣṇayiṣyamāṇā ślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇāḥ
Vocativeślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇāḥ
Accusativeślakṣṇayiṣyamāṇām ślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇāḥ
Instrumentalślakṣṇayiṣyamāṇayā ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇābhiḥ
Dativeślakṣṇayiṣyamāṇāyai ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇābhyaḥ
Ablativeślakṣṇayiṣyamāṇāyāḥ ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇābhyaḥ
Genitiveślakṣṇayiṣyamāṇāyāḥ ślakṣṇayiṣyamāṇayoḥ ślakṣṇayiṣyamāṇānām
Locativeślakṣṇayiṣyamāṇāyām ślakṣṇayiṣyamāṇayoḥ ślakṣṇayiṣyamāṇāsu

Adverb -ślakṣṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria