Declension table of ?ślakṣṇanīya

Deva

NeuterSingularDualPlural
Nominativeślakṣṇanīyam ślakṣṇanīye ślakṣṇanīyāni
Vocativeślakṣṇanīya ślakṣṇanīye ślakṣṇanīyāni
Accusativeślakṣṇanīyam ślakṣṇanīye ślakṣṇanīyāni
Instrumentalślakṣṇanīyena ślakṣṇanīyābhyām ślakṣṇanīyaiḥ
Dativeślakṣṇanīyāya ślakṣṇanīyābhyām ślakṣṇanīyebhyaḥ
Ablativeślakṣṇanīyāt ślakṣṇanīyābhyām ślakṣṇanīyebhyaḥ
Genitiveślakṣṇanīyasya ślakṣṇanīyayoḥ ślakṣṇanīyānām
Locativeślakṣṇanīye ślakṣṇanīyayoḥ ślakṣṇanīyeṣu

Compound ślakṣṇanīya -

Adverb -ślakṣṇanīyam -ślakṣṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria