Declension table of ?ślakṣṇayitavya

Deva

NeuterSingularDualPlural
Nominativeślakṣṇayitavyam ślakṣṇayitavye ślakṣṇayitavyāni
Vocativeślakṣṇayitavya ślakṣṇayitavye ślakṣṇayitavyāni
Accusativeślakṣṇayitavyam ślakṣṇayitavye ślakṣṇayitavyāni
Instrumentalślakṣṇayitavyena ślakṣṇayitavyābhyām ślakṣṇayitavyaiḥ
Dativeślakṣṇayitavyāya ślakṣṇayitavyābhyām ślakṣṇayitavyebhyaḥ
Ablativeślakṣṇayitavyāt ślakṣṇayitavyābhyām ślakṣṇayitavyebhyaḥ
Genitiveślakṣṇayitavyasya ślakṣṇayitavyayoḥ ślakṣṇayitavyānām
Locativeślakṣṇayitavye ślakṣṇayitavyayoḥ ślakṣṇayitavyeṣu

Compound ślakṣṇayitavya -

Adverb -ślakṣṇayitavyam -ślakṣṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria