Declension table of ?ślakṣṇyamāna

Deva

MasculineSingularDualPlural
Nominativeślakṣṇyamānaḥ ślakṣṇyamānau ślakṣṇyamānāḥ
Vocativeślakṣṇyamāna ślakṣṇyamānau ślakṣṇyamānāḥ
Accusativeślakṣṇyamānam ślakṣṇyamānau ślakṣṇyamānān
Instrumentalślakṣṇyamānena ślakṣṇyamānābhyām ślakṣṇyamānaiḥ ślakṣṇyamānebhiḥ
Dativeślakṣṇyamānāya ślakṣṇyamānābhyām ślakṣṇyamānebhyaḥ
Ablativeślakṣṇyamānāt ślakṣṇyamānābhyām ślakṣṇyamānebhyaḥ
Genitiveślakṣṇyamānasya ślakṣṇyamānayoḥ ślakṣṇyamānānām
Locativeślakṣṇyamāne ślakṣṇyamānayoḥ ślakṣṇyamāneṣu

Compound ślakṣṇyamāna -

Adverb -ślakṣṇyamānam -ślakṣṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria