Declension table of ?ślakṣṇita

Deva

MasculineSingularDualPlural
Nominativeślakṣṇitaḥ ślakṣṇitau ślakṣṇitāḥ
Vocativeślakṣṇita ślakṣṇitau ślakṣṇitāḥ
Accusativeślakṣṇitam ślakṣṇitau ślakṣṇitān
Instrumentalślakṣṇitena ślakṣṇitābhyām ślakṣṇitaiḥ ślakṣṇitebhiḥ
Dativeślakṣṇitāya ślakṣṇitābhyām ślakṣṇitebhyaḥ
Ablativeślakṣṇitāt ślakṣṇitābhyām ślakṣṇitebhyaḥ
Genitiveślakṣṇitasya ślakṣṇitayoḥ ślakṣṇitānām
Locativeślakṣṇite ślakṣṇitayoḥ ślakṣṇiteṣu

Compound ślakṣṇita -

Adverb -ślakṣṇitam -ślakṣṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria