Declension table of ?ślakṣṇita

Deva

NeuterSingularDualPlural
Nominativeślakṣṇitam ślakṣṇite ślakṣṇitāni
Vocativeślakṣṇita ślakṣṇite ślakṣṇitāni
Accusativeślakṣṇitam ślakṣṇite ślakṣṇitāni
Instrumentalślakṣṇitena ślakṣṇitābhyām ślakṣṇitaiḥ
Dativeślakṣṇitāya ślakṣṇitābhyām ślakṣṇitebhyaḥ
Ablativeślakṣṇitāt ślakṣṇitābhyām ślakṣṇitebhyaḥ
Genitiveślakṣṇitasya ślakṣṇitayoḥ ślakṣṇitānām
Locativeślakṣṇite ślakṣṇitayoḥ ślakṣṇiteṣu

Compound ślakṣṇita -

Adverb -ślakṣṇitam -ślakṣṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria