Declension table of ?ślakṣṇayitavyā

Deva

FeminineSingularDualPlural
Nominativeślakṣṇayitavyā ślakṣṇayitavye ślakṣṇayitavyāḥ
Vocativeślakṣṇayitavye ślakṣṇayitavye ślakṣṇayitavyāḥ
Accusativeślakṣṇayitavyām ślakṣṇayitavye ślakṣṇayitavyāḥ
Instrumentalślakṣṇayitavyayā ślakṣṇayitavyābhyām ślakṣṇayitavyābhiḥ
Dativeślakṣṇayitavyāyai ślakṣṇayitavyābhyām ślakṣṇayitavyābhyaḥ
Ablativeślakṣṇayitavyāyāḥ ślakṣṇayitavyābhyām ślakṣṇayitavyābhyaḥ
Genitiveślakṣṇayitavyāyāḥ ślakṣṇayitavyayoḥ ślakṣṇayitavyānām
Locativeślakṣṇayitavyāyām ślakṣṇayitavyayoḥ ślakṣṇayitavyāsu

Adverb -ślakṣṇayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria