Declension table of ?ślakṣṇayat

Deva

MasculineSingularDualPlural
Nominativeślakṣṇayan ślakṣṇayantau ślakṣṇayantaḥ
Vocativeślakṣṇayan ślakṣṇayantau ślakṣṇayantaḥ
Accusativeślakṣṇayantam ślakṣṇayantau ślakṣṇayataḥ
Instrumentalślakṣṇayatā ślakṣṇayadbhyām ślakṣṇayadbhiḥ
Dativeślakṣṇayate ślakṣṇayadbhyām ślakṣṇayadbhyaḥ
Ablativeślakṣṇayataḥ ślakṣṇayadbhyām ślakṣṇayadbhyaḥ
Genitiveślakṣṇayataḥ ślakṣṇayatoḥ ślakṣṇayatām
Locativeślakṣṇayati ślakṣṇayatoḥ ślakṣṇayatsu

Compound ślakṣṇayat -

Adverb -ślakṣṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria