Declension table of ?ślakṣṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeślakṣṇayiṣyamāṇam ślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇāni
Vocativeślakṣṇayiṣyamāṇa ślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇāni
Accusativeślakṣṇayiṣyamāṇam ślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇāni
Instrumentalślakṣṇayiṣyamāṇena ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇaiḥ
Dativeślakṣṇayiṣyamāṇāya ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇebhyaḥ
Ablativeślakṣṇayiṣyamāṇāt ślakṣṇayiṣyamāṇābhyām ślakṣṇayiṣyamāṇebhyaḥ
Genitiveślakṣṇayiṣyamāṇasya ślakṣṇayiṣyamāṇayoḥ ślakṣṇayiṣyamāṇānām
Locativeślakṣṇayiṣyamāṇe ślakṣṇayiṣyamāṇayoḥ ślakṣṇayiṣyamāṇeṣu

Compound ślakṣṇayiṣyamāṇa -

Adverb -ślakṣṇayiṣyamāṇam -ślakṣṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria