Conjugation tables of ūrj_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstūrjayāmi ūrjayāvaḥ ūrjayāmaḥ
Secondūrjayasi ūrjayathaḥ ūrjayatha
Thirdūrjayati ūrjayataḥ ūrjayanti


MiddleSingularDualPlural
Firstūrjaye ūrjayāvahe ūrjayāmahe
Secondūrjayase ūrjayethe ūrjayadhve
Thirdūrjayate ūrjayete ūrjayante


PassiveSingularDualPlural
Firstūrjye ūrjyāvahe ūrjyāmahe
Secondūrjyase ūrjyethe ūrjyadhve
Thirdūrjyate ūrjyete ūrjyante


Imperfect

ActiveSingularDualPlural
Firstaurjayam aurjayāva aurjayāma
Secondaurjayaḥ aurjayatam aurjayata
Thirdaurjayat aurjayatām aurjayan


MiddleSingularDualPlural
Firstaurjaye aurjayāvahi aurjayāmahi
Secondaurjayathāḥ aurjayethām aurjayadhvam
Thirdaurjayata aurjayetām aurjayanta


PassiveSingularDualPlural
Firstaurjye aurjyāvahi aurjyāmahi
Secondaurjyathāḥ aurjyethām aurjyadhvam
Thirdaurjyata aurjyetām aurjyanta


Optative

ActiveSingularDualPlural
Firstūrjayeyam ūrjayeva ūrjayema
Secondūrjayeḥ ūrjayetam ūrjayeta
Thirdūrjayet ūrjayetām ūrjayeyuḥ


MiddleSingularDualPlural
Firstūrjayeya ūrjayevahi ūrjayemahi
Secondūrjayethāḥ ūrjayeyāthām ūrjayedhvam
Thirdūrjayeta ūrjayeyātām ūrjayeran


PassiveSingularDualPlural
Firstūrjyeya ūrjyevahi ūrjyemahi
Secondūrjyethāḥ ūrjyeyāthām ūrjyedhvam
Thirdūrjyeta ūrjyeyātām ūrjyeran


Imperative

ActiveSingularDualPlural
Firstūrjayāni ūrjayāva ūrjayāma
Secondūrjaya ūrjayatam ūrjayata
Thirdūrjayatu ūrjayatām ūrjayantu


MiddleSingularDualPlural
Firstūrjayai ūrjayāvahai ūrjayāmahai
Secondūrjayasva ūrjayethām ūrjayadhvam
Thirdūrjayatām ūrjayetām ūrjayantām


PassiveSingularDualPlural
Firstūrjyai ūrjyāvahai ūrjyāmahai
Secondūrjyasva ūrjyethām ūrjyadhvam
Thirdūrjyatām ūrjyetām ūrjyantām


Future

ActiveSingularDualPlural
Firstūrjayiṣyāmi ūrjayiṣyāvaḥ ūrjayiṣyāmaḥ
Secondūrjayiṣyasi ūrjayiṣyathaḥ ūrjayiṣyatha
Thirdūrjayiṣyati ūrjayiṣyataḥ ūrjayiṣyanti


MiddleSingularDualPlural
Firstūrjayiṣye ūrjayiṣyāvahe ūrjayiṣyāmahe
Secondūrjayiṣyase ūrjayiṣyethe ūrjayiṣyadhve
Thirdūrjayiṣyate ūrjayiṣyete ūrjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstūrjayitāsmi ūrjayitāsvaḥ ūrjayitāsmaḥ
Secondūrjayitāsi ūrjayitāsthaḥ ūrjayitāstha
Thirdūrjayitā ūrjayitārau ūrjayitāraḥ

Participles

Past Passive Participle
ūrjita m. n. ūrjitā f.

Past Active Participle
ūrjitavat m. n. ūrjitavatī f.

Present Active Participle
ūrjayat m. n. ūrjayantī f.

Present Middle Participle
ūrjayamāna m. n. ūrjayamānā f.

Present Passive Participle
ūrjyamāna m. n. ūrjyamānā f.

Future Active Participle
ūrjayiṣyat m. n. ūrjayiṣyantī f.

Future Middle Participle
ūrjayiṣyamāṇa m. n. ūrjayiṣyamāṇā f.

Future Passive Participle
ūrjayitavya m. n. ūrjayitavyā f.

Future Passive Participle
ūrjya m. n. ūrjyā f.

Future Passive Participle
ūrjanīya m. n. ūrjanīyā f.

Indeclinable forms

Infinitive
ūrjayitum

Absolutive
ūrjayitvā

Absolutive
-ūrjya

Periphrastic Perfect
ūrjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria