Declension table of ?ūrjyamānā

Deva

FeminineSingularDualPlural
Nominativeūrjyamānā ūrjyamāne ūrjyamānāḥ
Vocativeūrjyamāne ūrjyamāne ūrjyamānāḥ
Accusativeūrjyamānām ūrjyamāne ūrjyamānāḥ
Instrumentalūrjyamānayā ūrjyamānābhyām ūrjyamānābhiḥ
Dativeūrjyamānāyai ūrjyamānābhyām ūrjyamānābhyaḥ
Ablativeūrjyamānāyāḥ ūrjyamānābhyām ūrjyamānābhyaḥ
Genitiveūrjyamānāyāḥ ūrjyamānayoḥ ūrjyamānānām
Locativeūrjyamānāyām ūrjyamānayoḥ ūrjyamānāsu

Adverb -ūrjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria