Declension table of ?ūrjitavat

Deva

NeuterSingularDualPlural
Nominativeūrjitavat ūrjitavantī ūrjitavatī ūrjitavanti
Vocativeūrjitavat ūrjitavantī ūrjitavatī ūrjitavanti
Accusativeūrjitavat ūrjitavantī ūrjitavatī ūrjitavanti
Instrumentalūrjitavatā ūrjitavadbhyām ūrjitavadbhiḥ
Dativeūrjitavate ūrjitavadbhyām ūrjitavadbhyaḥ
Ablativeūrjitavataḥ ūrjitavadbhyām ūrjitavadbhyaḥ
Genitiveūrjitavataḥ ūrjitavatoḥ ūrjitavatām
Locativeūrjitavati ūrjitavatoḥ ūrjitavatsu

Adverb -ūrjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria