तिङन्तावली ऊर्ज्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऊर्जयति ऊर्जयतः ऊर्जयन्ति
मध्यमऊर्जयसि ऊर्जयथः ऊर्जयथ
उत्तमऊर्जयामि ऊर्जयावः ऊर्जयामः


आत्मनेपदेएकद्विबहु
प्रथमऊर्जयते ऊर्जयेते ऊर्जयन्ते
मध्यमऊर्जयसे ऊर्जयेथे ऊर्जयध्वे
उत्तमऊर्जये ऊर्जयावहे ऊर्जयामहे


कर्मणिएकद्विबहु
प्रथमऊर्ज्यते ऊर्ज्येते ऊर्ज्यन्ते
मध्यमऊर्ज्यसे ऊर्ज्येथे ऊर्ज्यध्वे
उत्तमऊर्ज्ये ऊर्ज्यावहे ऊर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔर्जयत् और्जयताम् और्जयन्
मध्यमऔर्जयः और्जयतम् और्जयत
उत्तमऔर्जयम् और्जयाव और्जयाम


आत्मनेपदेएकद्विबहु
प्रथमऔर्जयत और्जयेताम् और्जयन्त
मध्यमऔर्जयथाः और्जयेथाम् और्जयध्वम्
उत्तमऔर्जये और्जयावहि और्जयामहि


कर्मणिएकद्विबहु
प्रथमऔर्ज्यत और्ज्येताम् और्ज्यन्त
मध्यमऔर्ज्यथाः और्ज्येथाम् और्ज्यध्वम्
उत्तमऔर्ज्ये और्ज्यावहि और्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऊर्जयेत् ऊर्जयेताम् ऊर्जयेयुः
मध्यमऊर्जयेः ऊर्जयेतम् ऊर्जयेत
उत्तमऊर्जयेयम् ऊर्जयेव ऊर्जयेम


आत्मनेपदेएकद्विबहु
प्रथमऊर्जयेत ऊर्जयेयाताम् ऊर्जयेरन्
मध्यमऊर्जयेथाः ऊर्जयेयाथाम् ऊर्जयेध्वम्
उत्तमऊर्जयेय ऊर्जयेवहि ऊर्जयेमहि


कर्मणिएकद्विबहु
प्रथमऊर्ज्येत ऊर्ज्येयाताम् ऊर्ज्येरन्
मध्यमऊर्ज्येथाः ऊर्ज्येयाथाम् ऊर्ज्येध्वम्
उत्तमऊर्ज्येय ऊर्ज्येवहि ऊर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऊर्जयतु ऊर्जयताम् ऊर्जयन्तु
मध्यमऊर्जय ऊर्जयतम् ऊर्जयत
उत्तमऊर्जयानि ऊर्जयाव ऊर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमऊर्जयताम् ऊर्जयेताम् ऊर्जयन्ताम्
मध्यमऊर्जयस्व ऊर्जयेथाम् ऊर्जयध्वम्
उत्तमऊर्जयै ऊर्जयावहै ऊर्जयामहै


कर्मणिएकद्विबहु
प्रथमऊर्ज्यताम् ऊर्ज्येताम् ऊर्ज्यन्ताम्
मध्यमऊर्ज्यस्व ऊर्ज्येथाम् ऊर्ज्यध्वम्
उत्तमऊर्ज्यै ऊर्ज्यावहै ऊर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऊर्जयिष्यति ऊर्जयिष्यतः ऊर्जयिष्यन्ति
मध्यमऊर्जयिष्यसि ऊर्जयिष्यथः ऊर्जयिष्यथ
उत्तमऊर्जयिष्यामि ऊर्जयिष्यावः ऊर्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऊर्जयिष्यते ऊर्जयिष्येते ऊर्जयिष्यन्ते
मध्यमऊर्जयिष्यसे ऊर्जयिष्येथे ऊर्जयिष्यध्वे
उत्तमऊर्जयिष्ये ऊर्जयिष्यावहे ऊर्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऊर्जयिता ऊर्जयितारौ ऊर्जयितारः
मध्यमऊर्जयितासि ऊर्जयितास्थः ऊर्जयितास्थ
उत्तमऊर्जयितास्मि ऊर्जयितास्वः ऊर्जयितास्मः

कृदन्त

क्त
ऊर्जित m. n. ऊर्जिता f.

क्तवतु
ऊर्जितवत् m. n. ऊर्जितवती f.

शतृ
ऊर्जयत् m. n. ऊर्जयन्ती f.

शानच्
ऊर्जयमान m. n. ऊर्जयमाना f.

शानच् कर्मणि
ऊर्ज्यमान m. n. ऊर्ज्यमाना f.

लुडादेश पर
ऊर्जयिष्यत् m. n. ऊर्जयिष्यन्ती f.

लुडादेश आत्म
ऊर्जयिष्यमाण m. n. ऊर्जयिष्यमाणा f.

तव्य
ऊर्जयितव्य m. n. ऊर्जयितव्या f.

यत्
ऊर्ज्य m. n. ऊर्ज्या f.

अनीयर्
ऊर्जनीय m. n. ऊर्जनीया f.

अव्यय

तुमुन्
ऊर्जयितुम्

क्त्वा
ऊर्जयित्वा

ल्यप्
॰ऊर्ज्य

लिट्
ऊर्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria