Declension table of ūrjita

Deva

MasculineSingularDualPlural
Nominativeūrjitaḥ ūrjitau ūrjitāḥ
Vocativeūrjita ūrjitau ūrjitāḥ
Accusativeūrjitam ūrjitau ūrjitān
Instrumentalūrjitena ūrjitābhyām ūrjitaiḥ
Dativeūrjitāya ūrjitābhyām ūrjitebhyaḥ
Ablativeūrjitāt ūrjitābhyām ūrjitebhyaḥ
Genitiveūrjitasya ūrjitayoḥ ūrjitānām
Locativeūrjite ūrjitayoḥ ūrjiteṣu

Compound ūrjita -

Adverb -ūrjitam -ūrjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria