Declension table of ūrjita

Deva

NeuterSingularDualPlural
Nominativeūrjitam ūrjite ūrjitāni
Vocativeūrjita ūrjite ūrjitāni
Accusativeūrjitam ūrjite ūrjitāni
Instrumentalūrjitena ūrjitābhyām ūrjitaiḥ
Dativeūrjitāya ūrjitābhyām ūrjitebhyaḥ
Ablativeūrjitāt ūrjitābhyām ūrjitebhyaḥ
Genitiveūrjitasya ūrjitayoḥ ūrjitānām
Locativeūrjite ūrjitayoḥ ūrjiteṣu

Compound ūrjita -

Adverb -ūrjitam -ūrjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria