Declension table of ūrjayat

Deva

NeuterSingularDualPlural
Nominativeūrjayat ūrjayantī ūrjayatī ūrjayanti
Vocativeūrjayat ūrjayantī ūrjayatī ūrjayanti
Accusativeūrjayat ūrjayantī ūrjayatī ūrjayanti
Instrumentalūrjayatā ūrjayadbhyām ūrjayadbhiḥ
Dativeūrjayate ūrjayadbhyām ūrjayadbhyaḥ
Ablativeūrjayataḥ ūrjayadbhyām ūrjayadbhyaḥ
Genitiveūrjayataḥ ūrjayatoḥ ūrjayatām
Locativeūrjayati ūrjayatoḥ ūrjayatsu

Adverb -ūrjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria