Declension table of ?ūrjitavatī

Deva

FeminineSingularDualPlural
Nominativeūrjitavatī ūrjitavatyau ūrjitavatyaḥ
Vocativeūrjitavati ūrjitavatyau ūrjitavatyaḥ
Accusativeūrjitavatīm ūrjitavatyau ūrjitavatīḥ
Instrumentalūrjitavatyā ūrjitavatībhyām ūrjitavatībhiḥ
Dativeūrjitavatyai ūrjitavatībhyām ūrjitavatībhyaḥ
Ablativeūrjitavatyāḥ ūrjitavatībhyām ūrjitavatībhyaḥ
Genitiveūrjitavatyāḥ ūrjitavatyoḥ ūrjitavatīnām
Locativeūrjitavatyām ūrjitavatyoḥ ūrjitavatīṣu

Compound ūrjitavati - ūrjitavatī -

Adverb -ūrjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria