Declension table of ?ūrjayamāna

Deva

NeuterSingularDualPlural
Nominativeūrjayamānam ūrjayamāne ūrjayamānāni
Vocativeūrjayamāna ūrjayamāne ūrjayamānāni
Accusativeūrjayamānam ūrjayamāne ūrjayamānāni
Instrumentalūrjayamānena ūrjayamānābhyām ūrjayamānaiḥ
Dativeūrjayamānāya ūrjayamānābhyām ūrjayamānebhyaḥ
Ablativeūrjayamānāt ūrjayamānābhyām ūrjayamānebhyaḥ
Genitiveūrjayamānasya ūrjayamānayoḥ ūrjayamānānām
Locativeūrjayamāne ūrjayamānayoḥ ūrjayamāneṣu

Compound ūrjayamāna -

Adverb -ūrjayamānam -ūrjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria