Declension table of ?ūrjayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrjayamānam | ūrjayamāne | ūrjayamānāni |
Vocative | ūrjayamāna | ūrjayamāne | ūrjayamānāni |
Accusative | ūrjayamānam | ūrjayamāne | ūrjayamānāni |
Instrumental | ūrjayamānena | ūrjayamānābhyām | ūrjayamānaiḥ |
Dative | ūrjayamānāya | ūrjayamānābhyām | ūrjayamānebhyaḥ |
Ablative | ūrjayamānāt | ūrjayamānābhyām | ūrjayamānebhyaḥ |
Genitive | ūrjayamānasya | ūrjayamānayoḥ | ūrjayamānānām |
Locative | ūrjayamāne | ūrjayamānayoḥ | ūrjayamāneṣu |