Declension table of ?ūrjayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrjayiṣyantī | ūrjayiṣyantyau | ūrjayiṣyantyaḥ |
Vocative | ūrjayiṣyanti | ūrjayiṣyantyau | ūrjayiṣyantyaḥ |
Accusative | ūrjayiṣyantīm | ūrjayiṣyantyau | ūrjayiṣyantīḥ |
Instrumental | ūrjayiṣyantyā | ūrjayiṣyantībhyām | ūrjayiṣyantībhiḥ |
Dative | ūrjayiṣyantyai | ūrjayiṣyantībhyām | ūrjayiṣyantībhyaḥ |
Ablative | ūrjayiṣyantyāḥ | ūrjayiṣyantībhyām | ūrjayiṣyantībhyaḥ |
Genitive | ūrjayiṣyantyāḥ | ūrjayiṣyantyoḥ | ūrjayiṣyantīnām |
Locative | ūrjayiṣyantyām | ūrjayiṣyantyoḥ | ūrjayiṣyantīṣu |