Declension table of ?ūrjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeūrjayiṣyantī ūrjayiṣyantyau ūrjayiṣyantyaḥ
Vocativeūrjayiṣyanti ūrjayiṣyantyau ūrjayiṣyantyaḥ
Accusativeūrjayiṣyantīm ūrjayiṣyantyau ūrjayiṣyantīḥ
Instrumentalūrjayiṣyantyā ūrjayiṣyantībhyām ūrjayiṣyantībhiḥ
Dativeūrjayiṣyantyai ūrjayiṣyantībhyām ūrjayiṣyantībhyaḥ
Ablativeūrjayiṣyantyāḥ ūrjayiṣyantībhyām ūrjayiṣyantībhyaḥ
Genitiveūrjayiṣyantyāḥ ūrjayiṣyantyoḥ ūrjayiṣyantīnām
Locativeūrjayiṣyantyām ūrjayiṣyantyoḥ ūrjayiṣyantīṣu

Compound ūrjayiṣyanti - ūrjayiṣyantī -

Adverb -ūrjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria