Declension table of ?ūrjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūrjayiṣyamāṇam ūrjayiṣyamāṇe ūrjayiṣyamāṇāni
Vocativeūrjayiṣyamāṇa ūrjayiṣyamāṇe ūrjayiṣyamāṇāni
Accusativeūrjayiṣyamāṇam ūrjayiṣyamāṇe ūrjayiṣyamāṇāni
Instrumentalūrjayiṣyamāṇena ūrjayiṣyamāṇābhyām ūrjayiṣyamāṇaiḥ
Dativeūrjayiṣyamāṇāya ūrjayiṣyamāṇābhyām ūrjayiṣyamāṇebhyaḥ
Ablativeūrjayiṣyamāṇāt ūrjayiṣyamāṇābhyām ūrjayiṣyamāṇebhyaḥ
Genitiveūrjayiṣyamāṇasya ūrjayiṣyamāṇayoḥ ūrjayiṣyamāṇānām
Locativeūrjayiṣyamāṇe ūrjayiṣyamāṇayoḥ ūrjayiṣyamāṇeṣu

Compound ūrjayiṣyamāṇa -

Adverb -ūrjayiṣyamāṇam -ūrjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria