Declension table of ?ūrjanīya

Deva

NeuterSingularDualPlural
Nominativeūrjanīyam ūrjanīye ūrjanīyāni
Vocativeūrjanīya ūrjanīye ūrjanīyāni
Accusativeūrjanīyam ūrjanīye ūrjanīyāni
Instrumentalūrjanīyena ūrjanīyābhyām ūrjanīyaiḥ
Dativeūrjanīyāya ūrjanīyābhyām ūrjanīyebhyaḥ
Ablativeūrjanīyāt ūrjanīyābhyām ūrjanīyebhyaḥ
Genitiveūrjanīyasya ūrjanīyayoḥ ūrjanīyānām
Locativeūrjanīye ūrjanīyayoḥ ūrjanīyeṣu

Compound ūrjanīya -

Adverb -ūrjanīyam -ūrjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria