Declension table of ?ūrjayantī

Deva

FeminineSingularDualPlural
Nominativeūrjayantī ūrjayantyau ūrjayantyaḥ
Vocativeūrjayanti ūrjayantyau ūrjayantyaḥ
Accusativeūrjayantīm ūrjayantyau ūrjayantīḥ
Instrumentalūrjayantyā ūrjayantībhyām ūrjayantībhiḥ
Dativeūrjayantyai ūrjayantībhyām ūrjayantībhyaḥ
Ablativeūrjayantyāḥ ūrjayantībhyām ūrjayantībhyaḥ
Genitiveūrjayantyāḥ ūrjayantyoḥ ūrjayantīnām
Locativeūrjayantyām ūrjayantyoḥ ūrjayantīṣu

Compound ūrjayanti - ūrjayantī -

Adverb -ūrjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria