Declension table of ūrjayitavya

Deva

MasculineSingularDualPlural
Nominativeūrjayitavyaḥ ūrjayitavyau ūrjayitavyāḥ
Vocativeūrjayitavya ūrjayitavyau ūrjayitavyāḥ
Accusativeūrjayitavyam ūrjayitavyau ūrjayitavyān
Instrumentalūrjayitavyena ūrjayitavyābhyām ūrjayitavyaiḥ
Dativeūrjayitavyāya ūrjayitavyābhyām ūrjayitavyebhyaḥ
Ablativeūrjayitavyāt ūrjayitavyābhyām ūrjayitavyebhyaḥ
Genitiveūrjayitavyasya ūrjayitavyayoḥ ūrjayitavyānām
Locativeūrjayitavye ūrjayitavyayoḥ ūrjayitavyeṣu

Compound ūrjayitavya -

Adverb -ūrjayitavyam -ūrjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria