Declension table of ūrjayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrjayiṣyamāṇā | ūrjayiṣyamāṇe | ūrjayiṣyamāṇāḥ |
Vocative | ūrjayiṣyamāṇe | ūrjayiṣyamāṇe | ūrjayiṣyamāṇāḥ |
Accusative | ūrjayiṣyamāṇām | ūrjayiṣyamāṇe | ūrjayiṣyamāṇāḥ |
Instrumental | ūrjayiṣyamāṇayā | ūrjayiṣyamāṇābhyām | ūrjayiṣyamāṇābhiḥ |
Dative | ūrjayiṣyamāṇāyai | ūrjayiṣyamāṇābhyām | ūrjayiṣyamāṇābhyaḥ |
Ablative | ūrjayiṣyamāṇāyāḥ | ūrjayiṣyamāṇābhyām | ūrjayiṣyamāṇābhyaḥ |
Genitive | ūrjayiṣyamāṇāyāḥ | ūrjayiṣyamāṇayoḥ | ūrjayiṣyamāṇānām |
Locative | ūrjayiṣyamāṇāyām | ūrjayiṣyamāṇayoḥ | ūrjayiṣyamāṇāsu |