Declension table of ūrjyamāna

Deva

NeuterSingularDualPlural
Nominativeūrjyamānam ūrjyamāne ūrjyamānāni
Vocativeūrjyamāna ūrjyamāne ūrjyamānāni
Accusativeūrjyamānam ūrjyamāne ūrjyamānāni
Instrumentalūrjyamānena ūrjyamānābhyām ūrjyamānaiḥ
Dativeūrjyamānāya ūrjyamānābhyām ūrjyamānebhyaḥ
Ablativeūrjyamānāt ūrjyamānābhyām ūrjyamānebhyaḥ
Genitiveūrjyamānasya ūrjyamānayoḥ ūrjyamānānām
Locativeūrjyamāne ūrjyamānayoḥ ūrjyamāneṣu

Compound ūrjyamāna -

Adverb -ūrjyamānam -ūrjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria