Declension table of ūrjayamāna

Deva

MasculineSingularDualPlural
Nominativeūrjayamānaḥ ūrjayamānau ūrjayamānāḥ
Vocativeūrjayamāna ūrjayamānau ūrjayamānāḥ
Accusativeūrjayamānam ūrjayamānau ūrjayamānān
Instrumentalūrjayamānena ūrjayamānābhyām ūrjayamānaiḥ
Dativeūrjayamānāya ūrjayamānābhyām ūrjayamānebhyaḥ
Ablativeūrjayamānāt ūrjayamānābhyām ūrjayamānebhyaḥ
Genitiveūrjayamānasya ūrjayamānayoḥ ūrjayamānānām
Locativeūrjayamāne ūrjayamānayoḥ ūrjayamāneṣu

Compound ūrjayamāna -

Adverb -ūrjayamānam -ūrjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria