Declension table of ?ūrjayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrjayamānaḥ | ūrjayamānau | ūrjayamānāḥ |
Vocative | ūrjayamāna | ūrjayamānau | ūrjayamānāḥ |
Accusative | ūrjayamānam | ūrjayamānau | ūrjayamānān |
Instrumental | ūrjayamānena | ūrjayamānābhyām | ūrjayamānaiḥ ūrjayamānebhiḥ |
Dative | ūrjayamānāya | ūrjayamānābhyām | ūrjayamānebhyaḥ |
Ablative | ūrjayamānāt | ūrjayamānābhyām | ūrjayamānebhyaḥ |
Genitive | ūrjayamānasya | ūrjayamānayoḥ | ūrjayamānānām |
Locative | ūrjayamāne | ūrjayamānayoḥ | ūrjayamāneṣu |