Declension table of ?ūrjyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrjyaḥ | ūrjyau | ūrjyāḥ |
Vocative | ūrjya | ūrjyau | ūrjyāḥ |
Accusative | ūrjyam | ūrjyau | ūrjyān |
Instrumental | ūrjyena | ūrjyābhyām | ūrjyaiḥ ūrjyebhiḥ |
Dative | ūrjyāya | ūrjyābhyām | ūrjyebhyaḥ |
Ablative | ūrjyāt | ūrjyābhyām | ūrjyebhyaḥ |
Genitive | ūrjyasya | ūrjyayoḥ | ūrjyānām |
Locative | ūrjye | ūrjyayoḥ | ūrjyeṣu |