Declension table of ūrjyamāna

Deva

MasculineSingularDualPlural
Nominativeūrjyamānaḥ ūrjyamānau ūrjyamānāḥ
Vocativeūrjyamāna ūrjyamānau ūrjyamānāḥ
Accusativeūrjyamānam ūrjyamānau ūrjyamānān
Instrumentalūrjyamānena ūrjyamānābhyām ūrjyamānaiḥ
Dativeūrjyamānāya ūrjyamānābhyām ūrjyamānebhyaḥ
Ablativeūrjyamānāt ūrjyamānābhyām ūrjyamānebhyaḥ
Genitiveūrjyamānasya ūrjyamānayoḥ ūrjyamānānām
Locativeūrjyamāne ūrjyamānayoḥ ūrjyamāneṣu

Compound ūrjyamāna -

Adverb -ūrjyamānam -ūrjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria