Declension table of ?ūrjayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrjayiṣyat | ūrjayiṣyantī ūrjayiṣyatī | ūrjayiṣyanti |
Vocative | ūrjayiṣyat | ūrjayiṣyantī ūrjayiṣyatī | ūrjayiṣyanti |
Accusative | ūrjayiṣyat | ūrjayiṣyantī ūrjayiṣyatī | ūrjayiṣyanti |
Instrumental | ūrjayiṣyatā | ūrjayiṣyadbhyām | ūrjayiṣyadbhiḥ |
Dative | ūrjayiṣyate | ūrjayiṣyadbhyām | ūrjayiṣyadbhyaḥ |
Ablative | ūrjayiṣyataḥ | ūrjayiṣyadbhyām | ūrjayiṣyadbhyaḥ |
Genitive | ūrjayiṣyataḥ | ūrjayiṣyatoḥ | ūrjayiṣyatām |
Locative | ūrjayiṣyati | ūrjayiṣyatoḥ | ūrjayiṣyatsu |