Conjugation tables of ?svaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvajāmi svajāvaḥ svajāmaḥ
Secondsvajasi svajathaḥ svajatha
Thirdsvajati svajataḥ svajanti


MiddleSingularDualPlural
Firstsvaje svajāvahe svajāmahe
Secondsvajase svajethe svajadhve
Thirdsvajate svajete svajante


PassiveSingularDualPlural
Firstsvajye svajyāvahe svajyāmahe
Secondsvajyase svajyethe svajyadhve
Thirdsvajyate svajyete svajyante


Imperfect

ActiveSingularDualPlural
Firstasvajam asvajāva asvajāma
Secondasvajaḥ asvajatam asvajata
Thirdasvajat asvajatām asvajan


MiddleSingularDualPlural
Firstasvaje asvajāvahi asvajāmahi
Secondasvajathāḥ asvajethām asvajadhvam
Thirdasvajata asvajetām asvajanta


PassiveSingularDualPlural
Firstasvajye asvajyāvahi asvajyāmahi
Secondasvajyathāḥ asvajyethām asvajyadhvam
Thirdasvajyata asvajyetām asvajyanta


Optative

ActiveSingularDualPlural
Firstsvajeyam svajeva svajema
Secondsvajeḥ svajetam svajeta
Thirdsvajet svajetām svajeyuḥ


MiddleSingularDualPlural
Firstsvajeya svajevahi svajemahi
Secondsvajethāḥ svajeyāthām svajedhvam
Thirdsvajeta svajeyātām svajeran


PassiveSingularDualPlural
Firstsvajyeya svajyevahi svajyemahi
Secondsvajyethāḥ svajyeyāthām svajyedhvam
Thirdsvajyeta svajyeyātām svajyeran


Imperative

ActiveSingularDualPlural
Firstsvajāni svajāva svajāma
Secondsvaja svajatam svajata
Thirdsvajatu svajatām svajantu


MiddleSingularDualPlural
Firstsvajai svajāvahai svajāmahai
Secondsvajasva svajethām svajadhvam
Thirdsvajatām svajetām svajantām


PassiveSingularDualPlural
Firstsvajyai svajyāvahai svajyāmahai
Secondsvajyasva svajyethām svajyadhvam
Thirdsvajyatām svajyetām svajyantām


Future

ActiveSingularDualPlural
Firstsvajiṣyāmi svajiṣyāvaḥ svajiṣyāmaḥ
Secondsvajiṣyasi svajiṣyathaḥ svajiṣyatha
Thirdsvajiṣyati svajiṣyataḥ svajiṣyanti


MiddleSingularDualPlural
Firstsvajiṣye svajiṣyāvahe svajiṣyāmahe
Secondsvajiṣyase svajiṣyethe svajiṣyadhve
Thirdsvajiṣyate svajiṣyete svajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvajitāsmi svajitāsvaḥ svajitāsmaḥ
Secondsvajitāsi svajitāsthaḥ svajitāstha
Thirdsvajitā svajitārau svajitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvāja sasvaja sasvajiva sasvajima
Secondsasvajitha sasvajathuḥ sasvaja
Thirdsasvāja sasvajatuḥ sasvajuḥ


MiddleSingularDualPlural
Firstsasvaje sasvajivahe sasvajimahe
Secondsasvajiṣe sasvajāthe sasvajidhve
Thirdsasvaje sasvajāte sasvajire


Benedictive

ActiveSingularDualPlural
Firstsvajyāsam svajyāsva svajyāsma
Secondsvajyāḥ svajyāstam svajyāsta
Thirdsvajyāt svajyāstām svajyāsuḥ

Participles

Past Passive Participle
svakta m. n. svaktā f.

Past Active Participle
svaktavat m. n. svaktavatī f.

Present Active Participle
svajat m. n. svajantī f.

Present Middle Participle
svajamāna m. n. svajamānā f.

Present Passive Participle
svajyamāna m. n. svajyamānā f.

Future Active Participle
svajiṣyat m. n. svajiṣyantī f.

Future Middle Participle
svajiṣyamāṇa m. n. svajiṣyamāṇā f.

Future Passive Participle
svajitavya m. n. svajitavyā f.

Future Passive Participle
svāgya m. n. svāgyā f.

Future Passive Participle
svajanīya m. n. svajanīyā f.

Perfect Active Participle
sasvajvas m. n. sasvajuṣī f.

Perfect Middle Participle
sasvajāna m. n. sasvajānā f.

Indeclinable forms

Infinitive
svajitum

Absolutive
svaktvā

Absolutive
-svajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria