Declension table of ?sasvajvas

Deva

NeuterSingularDualPlural
Nominativesasvajvat sasvajuṣī sasvajvāṃsi
Vocativesasvajvat sasvajuṣī sasvajvāṃsi
Accusativesasvajvat sasvajuṣī sasvajvāṃsi
Instrumentalsasvajuṣā sasvajvadbhyām sasvajvadbhiḥ
Dativesasvajuṣe sasvajvadbhyām sasvajvadbhyaḥ
Ablativesasvajuṣaḥ sasvajvadbhyām sasvajvadbhyaḥ
Genitivesasvajuṣaḥ sasvajuṣoḥ sasvajuṣām
Locativesasvajuṣi sasvajuṣoḥ sasvajvatsu

Compound sasvajvat -

Adverb -sasvajvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria