Declension table of ?svajanīya

Deva

MasculineSingularDualPlural
Nominativesvajanīyaḥ svajanīyau svajanīyāḥ
Vocativesvajanīya svajanīyau svajanīyāḥ
Accusativesvajanīyam svajanīyau svajanīyān
Instrumentalsvajanīyena svajanīyābhyām svajanīyaiḥ svajanīyebhiḥ
Dativesvajanīyāya svajanīyābhyām svajanīyebhyaḥ
Ablativesvajanīyāt svajanīyābhyām svajanīyebhyaḥ
Genitivesvajanīyasya svajanīyayoḥ svajanīyānām
Locativesvajanīye svajanīyayoḥ svajanīyeṣu

Compound svajanīya -

Adverb -svajanīyam -svajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria